Spread the Dharma — Buddha Weekly

Chant the 21 Praises to Tara Buddha in Sacred Sanskrit with Hrishikesh Sonar!

January 31, 2023 Buddha Weekly
Spread the Dharma — Buddha Weekly
Chant the 21 Praises to Tara Buddha in Sacred Sanskrit with Hrishikesh Sonar!
Show Notes

Buddha Weekly Present

Sanskrit Praise chanted by 

Hrishikesh Sonar

for Buddha Weekly

The 21 Praises to Tara are famous for blessing activity, protection, healing, long-life practice and wish-fulfillment. Tara, the Mother of the Buddhas, emanates in countless forms to help suffering beings in our troubled world. 


om namo bhagavatyai āryaśrī ekaviṃśati tārāyai 

namastāre ture vīre 

tuttāre bhayanāśini

ture sarvārthade tāre

svāhākāre namo’stute


1st Tara

namastāre ture vīre

kṣaṇa dyuti nibhekṣaṇe

trailokya nātha vaktrābja

vikasat kesarodbhave


2nd Tara

namaḥ śata śaraccandra

sampūrṇa paṭalānane

tārā sahasra nikara prahasat

kiraṇojjvale


3rd Tara

namaḥ kanaka nīlābja-pāṇi

padma vibhūṣite

dāna vīrya tapaḥ śānti titikṣā

dhyāna gocare 


4th Tara

namas tathāga toṣṇīṣa

vijayā nanta cāriṇi

aśeṣa pāramitā prāpta

jina putra niṣevite 


5th Tara

namas tuttāra huṅkāra

pūritāśā digantare

saptaloka kramākrānt niḥśeṣ

ākarṣaṇa kṣame


6th Tara

namaḥ śakrā nala brahma

marud viśveśvar ārcite,

bhūta vetāla gandharva gaṇa

yakṣa puraskṛte


7th Tara

namastriḍiti phaṭkāra

parayantra pramardini

pratyālīḍha padanyāse

śikhi jvālā kulojjvale


8th Tara

namasture mahāghore

māra vīra vināśini

bhṛkuṭī kṛta vaktrābja

sarva śatru niṣūdini


9th Tara

namastrīratna mudrāṅka

hṛdayāṅguli vibhūṣite

bhūṣitā śeṣa dikcakra

nikara-sva-karākule


10th Tara

namaḥ pramuditoddīpta

mukuṭākṣipta mālini

hasat prahasat tuttāre

māra loka vaśaṅkari


11th Tara

namaḥ samasta bhūpāla

patal ākarṣaṇa kṣame

calada bhṛkuṭi hūṃkāra

sarvāpada vimocini


12th Tara

namaḥ śīkhaṇḍa-khaṇḍendu

mukuṭā bharaṇoj-jvale

amitābha-jaṭā-bhāra

bhāsvara-kiraṇa-dhruve


13th Tara

namaḥ kalpānta huta bhuga

jvālā mālāntara sthite

ālīḍha muditābaddha

ripu cakra vināśini 


14th Tara

namaḥ karatalā ghāta

ćaraṇa hatabhūtale

bhṛkuṭī kṛta hūṃkāra

sapta pātāla bhedini 


15th Tara

namaḥ śive śubhe śānte

śānta nirvāṇa gocare,

svāhā praṇava saṃyukte

mahā pātaka nāśini 


16th Tara

namaḥ pramuditābaddha

ripu-gātra prabhedini

daśākṣara pada-nyāse

vidyā-hūṃkāra-dīpite


17th Tara

namas ture pādaghāta

hūṃkārākāra bījite

meru mandharva vindhyaśca

bhuvana trayacālini


18th Tara

namaḥ sureśarākāra

hariṇāṅka kara sthite

tārā dvirukta phaṭkāra

aśeṣa viṣa nāśini


19th Tara

namaḥ sura gaṇā dhyakṣa

sura kinnara sevite

ābaddha muditābhoga

kari duḥ svapna nāśini


20th Tara

namaś candrārka sampūrṇa

nayana dyuti bhāsvare

hara dvirukta tut-tāre

viṣama jvara nāśini


21st Tara

nama stritat tvavi nyāse

śiva-śakti samanvite

graha vetāla yakṣa gaṇa

nāśini pravare ture

Support the show